A 421-12 Yantracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 421/12
Title: Yantracintāmaṇi
Dimensions: 24.3 x 10.6 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/165
Remarks: w ṭīkā b Rāma, up to adhy.4; I?


Reel No. A 421-12 Inventory No. 82820

Title Yaṃtracintāmaṇiṭīkā

Remarks a commentary on Yaṃtracintāmaṇi by Rāma Daivajña

Author Rāma Daivajña

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 122a, no. 4501

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Folios 14

Lines per Folio 12–13

Foliation figures in the lower right-hand margin under the word guro

Place of Deposit NAK

Accession No. 4/165

Manuscript Features

Excerpts

Beginning

(oṃ śrī)gaṇeśāya namaḥ || || 

natvā gaṇādhipaṃ rāmo madhusūdananandanaḥ ||

yaṃtracintāmaṇeṣṭīkāṃ kurve haṃ sopapattikāṃ || 1 ||

vilokitāni yaṃtrāṇī (2) kṛtāni bahudhā budhaiḥ ||

mataḥ śiromaṇis teṣāṃ yaṃtracintāmaṇir mama || 2 ||

yaṃtracintāmaniḥ śreṣṭhaḥ kathaṃ na gaṇitād bhavet ||

yasmād gaṇitavijñānakṣe(3)trajñam upajāyate || 3 ||

śrūyate kalpitārthānāṃ dātā kalpatarur divi ||

akalpitārthado dṛṣṭo yaṃtracintāmaṇir bhuvi || 4 || (fol. 1v1–3)

End

tathā kṛtī kuśalaś cakradharaḥ sadyaṃtracintāmaṇiṃ sadvṛttiṃ saṭīkaṃ cakre kṛtavān ity arthaḥ

atrācāryeṇa (8) kevalaślokavyākhyānarūpā ṭīkā kṛtāstīti sadvṛttim ity uktaṃ || 26 ||

padavyākhyānarūpaiva ṭīkā graṃthakṛtā kṛtā ||

ato mayā (9) vidāṃ prītyai kṛteyaṃ sopapattikā || 27 || (fol. 14v7–9)

«Sub-colophon:»

iti śrīdaivajñamadhusūdanarāmadaivajñaviracitāyāṃ yaṃtracintāmaṇiṭīkāyāṃ yaṃtradī(7)pikāyāṃ grahānayanādhikāras tṛtīyaḥ || (fol. 12r6–7)

Colophon

iti śrīprakīrṇādhyāyaś caturthaḥ || śubhaṃ ||  || (fol. 14v9)

Microfilm Details

Reel No. A 421/12

Date of Filming 08-08-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r

Catalogued by MS

Date 03-05-2007

Bibliography